प्रश्न 1.
उच्चारणं कुरुत पुस्तिकायां च लिखत
उत्तर
नोट-विद्यार्थी स्वयं करें।
प्रश्न 2.
अधोलिखित पदानां सन्धि–विच्छेदं कुरुत (करके-

प्रश्न 3.
मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत (करके
उत्तर
(क) अस्माकम् ग्रामेषु इदानीमपि बालिकाभ्यः शिक्षायाः समानावसरः न प्राप्यते।
(ख) बालिकायाः स्वास्थ्य सुरक्षां च अभिलक्ष्य ‘एको धनलक्ष्मी योजना’ अपि प्रचलिता।
(ग) बालिकाः आर्थिकरूपेण सबला स्युः इति उद्दिश्यं ‘सुकन्यासमृद्धि योजना’ चलति।
प्रश्न 4.
पूर्णवाक्येन उत्तरत-
(क) धनलक्ष्मी योजनायाः के के लाभाः सन्ति?
उत्तर
बालिकायाः स्वास्थ्य सुरक्षां च अभिलक्ष्य ‘एको धनलक्ष्मी योजना’ अपि प्रचलिता। अस्यां योजनायां यदा कश्चिद् बालिकाशिशुः जायते तदा तस्य परिवारः एकेन निश्चितेन धनराशिना योज्यते।
(ख) राष्ट्रिय बालिका दिवसः कदा आयोज्यते?
उत्तर
जनवरीमासस्य चतुर्विंशति दिनाङ्कः “राष्ट्रिय बालिका दिवस” इति रूपेण प्रतिवर्षम् आयोज्यते।
(ग) कस्तूरबा गांधी बालिका विद्यालयानां स्थापनाय कि प्रयोजनम्?
उत्तर
कस्तूरबा गांधी बालिका विद्यालये षट्वर्षतः चतुर्दशवर्षपर्यन्तमस्य आयुवर्गस्य बालिकाः विद्यालय परिसरे पठन्ति निवसन्ति च। अपि च याः बालिकाः केनचित् कारणेन पूर्वमेव अध्ययनात् विरताः तासाम् अपि प्रवेशः अस्मिन् विद्यालये भवति।
प्रश्न 5.
संस्कृतभाषायाम् अनुवादं कुरुत ( अनुवाद करके)-
(क) बालिका शिक्षा के संवर्द्धन हेतु अनेक योजनाएँ है।
उत्तर
अनुवाद-बालिकानां शिक्षायाः संवर्द्धनार्थ अनेकाः योजनाः सन्ति।
(ख) बेटा और बेटी को समान अधिकार मिलने चाहिए।
उत्तर
अनुवाद-बालकाय, बालिकायै च समानाधिकाराः भवेयुः।।
(ग) बालिका शिक्षा का सामाजिक विकास में बहुत महत्वपूर्ण स्थान है।
उत्तर
अनुवाद-बालिका शिक्षायाः सामाजिक विकासे अति महत्वपूर्ण स्थानः अस्ति।
(घ) 24 जनवरी को राष्ट्रीय बालिका दिवस मनाया जाता है।
उत्तर
अनुवाद-जनवरीमासस्य चतुर्विंशति दिनाङ्के राष्ट्रिय बालिका दिवसस्य आयोजनं भवति।
प्रश्न 6.
मेलनं कुरुत ( करके)-
उत्तर

प्रश्न 7.
एकपदेन उत्तरेत-
(क) अन्तर्राष्ट्रिय बालिका दिवस:?
उत्तर
अक्टूबरमासस्य एकादश दिनाङ्कः
(ख) अन्तर्राष्ट्रिय महिला दिवस:?
उत्तर
मार्चमासस्य अष्ट दिनाङ्कः